A 195-14 Śabdārthacintāmaṇi on the Śāradātilaka

Manuscript culture infobox

Filmed in: A 195/14
Title: Śāradātilaka
Dimensions: 31 x 12 cm x 301 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/894
Remarks:

Reel No. A 195/14

Inventory No. 62297

Title Śabdārthacintāmaṇī

Remarks a commentary on Śāradātilaka

Author Premanidhi Paṃta

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 31.0 x 12.0 cm

Binding Hole

Folios 301

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title śa.ciṃ and in the lower right-hand margin under the word rāma

Date of Copying ŚS 1658

Place of Copying Vārāṇaśī

Place of Deposit NAK

Accession No. 4/894

Manuscript Features

MS is nearly to end; a few stanza at the end may missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

yadīyāṃghridvaṃdvāṃbujabhajanato vītavidhikād
api śrīmaṃtaḥ syur jhaṭiti gatabhāgyā api janāḥ
amuṃ māhiṣmatyāḥ patim ati⟪hama⟫[[maha]]tvādijananaṃ
sadā vaṃde vande kam api kṛtavīryātmajatanum 1

na tātparyajño haṃ giriśavacasāṃ nāpi ca dṛśoḥ
sa pāṃthaḥ saṃdehaṃ gamayati sudūraṃ jhaṭita(!) yaḥ
tathāpy etat tantrāṃbunidhitaraṇe me capalatā
kṛpābhiḥ śrībhartur na hi sad upahāsāya bhavatu 2

śabdārthacintāmaṇir eṣa nāmato
grantho bhavetpremanidhirdvijāddhi yat
na tatra citraṃ kṛtavīryanandana
prasādalabhyaṃ kim ihāsti nepsitaṃ 3 (fol. 1v1–4)

End

bhāradvājamuneḥ kule sutasutājātā tu yā saṃtatis
tām anyām api sadguṇagrahaṇasaṃ saktā praṇamyādārāt
bhrāṃteḥ sanmatidharmmtāpi niyatā carcā tu kā mādṛśāṃ tasmāt svīyanibaṃdhaśodhanavidher bhāro hi tatrārpyate 7

yasyodyotamatī satī guṇavatī mātāpitomāpatir
nāma premanidhītipaṃthakulabhūḥ kurmācalo janmabhūḥ
sūpāsyaṃ kṛtavīryyajācyutapadaṃ vārāṇasīvāsabhūs
tajjñe pūrtim agād iṣudvipaṭalaḥ śabdārthaciṃtāmaṇau || 8 || (fol. 301v5–8)
|| śākeṣṭeṣu nṛponmite kṣayakarākhyāne tu varṣe site |
pakṣe māsi nabhasya nāmakalite śrīvāmanodbhūtithau śrīmaddhaihayanāthapādakaraṇākalpadruma- /// (fol. 301v8–9)

Microfilm Details

Reel No. A 195/14

Date of Filming 07-11-1971

Exposures 316

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 29v–30r, 40v–41r, 42v–43r, 60v–61r, 63v–64r, 65v–66r, 104v–105r, 107v–108r, 135v–136r, 244v–245r,

Catalogued by MS

Date 11-06-2008